# Durgaa suktham

# Durgaa suktham

Durgaa suktham












2 comments:

  1. Running Translation of Verses in
    Prayer to DURGA
    By Sri Swami Sivananda
    The Devas said, “Salutations to the blessed Mother
    Devi, the great Devi; salutations again and again to
    Prakriti, the auspicious; salutations, salutations!
    Prostrations to the dreadful, the eternal, the pure, the
    effulgent Devi. Prostrations to Durga, the Essence, the
    Doer of everything here, the most beautiful among the
    beautiful, the most dreadful among the dreadful,
    salutations, salutations! Prostrations to that Devi who is
    called Vishnumaya among all creatures. Prostrations,
    prostrations! Again and again salutations to Her who is
    called among all beings as Consciousness, as Intellect, as
    Sleep, as Hunger, as Shadow, as Power, as Thirst, as
    Forbearance, as Caste, as Shyness, as Peace, as Faith, as
    Beauty, as Prosperity, as Effort, as Memory, as Mercy, as
    Content­ment, as Mother, as Delusion, and who is
    called among beings as the Sustainer of all, to Her let
    our salutations be! May that Devi bestow blessings upon
    us, the helpless Devas!”

    ReplyDelete
  2. WâÜzt fâ~àtÅ
    namo devyai mahādevyai śivāyai satataṁ namaḥ
    namaḥ prakṛtyai bhadrāyai niyatāḥ praṇatāḥ sma tām
    raudrāyai namo nityāyai gauryai dhātryai namo namaḥ
    jyotsnāyai cendurūpiṇyai sukhāyai satataṁ namaḥ
    kalyāṇyai praṇatā vṛddhyai siddhyai kurmo namo namaḥ
    nairṛtyai bhūbhṛtāṁ lakṣmyai śarvāṇyai te namo namaḥ
    durgāyai durgapārāyai sārāyai sarvakāriṇyai
    khyātyai tathaiva kṛṣṇāyai dhūmrāyai satataṁ namaḥ
    atisaumyātiraudrāyai natāstasyai namo namaḥ
    namo jagatpratiṣṭhāyai devyai kṛtyai namo namaḥ
    yā devī sarvabhūteṣu viṣṇumāyeti śabditā
    namastasyai namastasyai namastasyai namo namaḥ
    yā devī sarvabhūteṣu cetanetyabhidhīyate
    namastasyai namastasyai namastasyai namo namaḥ
    yā devī sarvabhūteṣu buddhirūpeṇa saṁsthitā
    namastasyai namastasyai namastasyai namo namaḥ
    yā devī sarvabhūteṣu nidrārūpeṇa saṁsthitā
    namastasyai namastasyai namastasyai namo namaḥ
    yā devī sarvabhūteṣu kṣudhārūpeṇa saṁsthitā
    namastasyai namastasyai namastasyai namo namaḥ
    yā devī sarvabhūteṣu chāyārūpeṇa saṁsthitā
    namastasyai namastasyai namastasyai namo namaḥ
    yā devī sarvabhūteṣu śaktirūpeṇa saṁsthitā
    namastasyai namastasyai namastasyai namo namaḥ
    yā devī sarvabhūteṣu tṛṣṇārūpeṇa saṁsthitā
    namastasyai namastasyai namastasyai namo namaḥ
    yā devī sarvabhūteṣu kṣāntirūpeṇa saṁsthitā
    namastasyai namastasyai namastasyai namo namaḥ
    yā devī sarvabhūteṣu jātirūpeṇa saṁsthitā
    namastasyai namastasyai namastasyai namo namaḥ
    yā devī sarvabhūteṣu lajjārūpeṇa saṁsthitā
    namastasyai namastasyai namastasyai namo namaḥ
    yā devī sarvabhūteṣu śāntirūpeṇa saṁsthitā
    namastasyai namastasyai namastasyai namo namaḥ
    yā devī sarvabhūteṣu śraddhārūpeṇa saṁsthitā
    namastasyai namastasyai namastasyai namo namaḥ
    yā devī sarvabhūteṣu kāntirūpeṇa saṁsthitā
    namastasyai namastasyai namastasyai namo namaḥ
    yā devī sarvabhūteṣu lakṣmīrūpeṇa saṁsthitā
    namastasyai namastasyai namastasyai namo namaḥ
    yā devī sarvabhūteṣu vṛttirūpeṇa saṁsthitā
    namastasyai namastasyai namastasyai namo namaḥ
    yā devī sarvabhūteṣu smṛtirūpeṇa saṁsthitā
    namastasyai namastasyai namastasyai namo namaḥ
    yā devī sarvabhūteṣu dayārūpeṇa saṁsthitā
    namastasyai namastasyai namastasyai namo namaḥ
    yā devī sarvabhūteṣu tuṣṭirūpeṇa saṁsthitā
    namastasyai namastasyai namastasyai namo namaḥ
    yā devī sarvabhūteṣu mātṛrūpeṇa saṁsthitā
    namastasyai namastasyai namastasyai namo namaḥ
    yā devī sarvabhūteṣu bhrāntirūpeṇa saṁsthitā
    namastasyai namastasyai namastasyai namo namaḥ
    indriyāṇāmadhiṣṭhātrī bhūtānāṁ cākhileṣu yā
    bhūteṣu satataṁ tasyai vyāptyai devyai namo namaḥ
    citirūpeṇa yā kṛtsnametad vyāpya sthitā jagat
    namastasyai namastasyai namastasyai namo namaḥ
    stutā suraiḥ pūrvamabhīṣṭasaṁśrayā-
    ttathā surendreṇa dineṣu sevitā
    karotu sā naḥ śubhaheturīśvarī
    śubhāni bhadrāṇyabhihantu cāpadaḥ
    yā sāmprataṁ coddhatadaityatāpitai-
    rasmābhirīśā ca surairnamasyate
    yā ca smṛtā tatkṣaṇameva hanti naḥ
    sarvāpado bhaktivinamramūrtibhiḥ
    (Devi Mahatmyam V.9-82)

    ReplyDelete